}}
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati
—
Only when with her can he stir
Śakti, she’s Śiva’s power
Even Śiva who’s a god
only prevails
when paired with her
Then how can I
Mere I
Never did a good deed
Meritless I, how
dare I even
bow to you
even praise you
You whom even the gods
Śiva Viṣṇu Brahmā
adore
← Mani Rao
This site is designed and maintained by GONECASE